A 970-8 Uḍḍīśatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 970/8
Title: Uḍḍīśatantra
Dimensions: 18.6 x 8.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/49
Remarks:
Reel No. A 970-8 Inventory No. 79489
Title Uḍḍīśtantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 15.6 x 9.9 cm
Folios 31
Lines per Folio 8
Foliation none
Place of Deposit NAK
Accession No. 3/49
Manuscript Features
On the exposure 26 is available a sub-colophon related to the Vīrabhadratantra.
On the exposure 19, in the cover-leaf is written vīrabhadroktauḍḍīśaprakaraṇaṃ || kyātaksīramā bāli hariyo ma cākara hajurko arko huñina vyāhā garna ṣarcako viṃti
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
uḍḍīśe ca samākīrṇe yogivṛndasamākule
praṇamya śi(2)rasā gaurī paripṛ[c]chati śaṃkaraṃ
viśeṣeṇa tu tat sarvaṃ kathayasva vibho mama
anyaṃ ca (3) vividhaṃ kāryaṃ maṃtraiḥ prabrūhi bhairava
īśvara śrotumi[c]chāmi lokanātha jagatprabho
(4) prasādaṃ kuru me deva brūhi kāryārthasādhanaṃ
surāsuramahābhāga sarvasiddhipradā(5)yakaḥ
pṛc[c]hāmi tvāṃ jagannātha saṃsārasthitikāraka (fol. 1v1–5)
End
anena vidinā devī tava siddhir bhaviṣyati
tasmā(2)n nyāsaṃ tu kartavyaṃ yad⟨d⟩ī[c]chen maṃtrasādhanaṃ
oṃ hrīṃ hṛdayāya namaḥ hrīṃ śi(3)rase svāhā, huṃ śikhāyai vaṣaṭ hraiṃ kavacāya huṃ hrauṃ [ne]trābhyāṃ vaṣaṭ (4) hraṃ astrāya phaṭ maṃtreṇānena siddhiḥ
(fol. 1–4)
Colophon
iti vīrabhadrataṃtre ⟨maṃ⟩(5)maṃtrakoṣe kīlakavidhānāni || paṃcamaḥ paṭalaḥ śubham astu (fol.26b 4–5)
Microfilm Details
Reel No. A 970/8
Date of Filming 21-12-1984
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 20-06-2006
Bibliography