A 970-8 Uḍḍīśatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/8
Title: Uḍḍīśatantra
Dimensions: 18.6 x 8.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/49
Remarks:


Reel No. A 970-8 Inventory No. 79489

Title Uḍḍīśtantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 15.6 x 9.9 cm

Folios 31

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 3/49

Manuscript Features

On the exposure 26 is available a sub-colophon related to the Vīrabhadratantra.

On the exposure 19, in the cover-leaf is written vīrabhadroktauḍḍīśaprakaraṇaṃ || kyātaksīramā bāli hariyo ma cākara hajurko arko huñina vyāhā garna ṣarcako viṃti

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

uḍḍīśe ca samākīrṇe yogivṛndasamākule

praṇamya śi(2)rasā gaurī paripṛ[c]chati śaṃkaraṃ

viśeṣeṇa tu tat sarvaṃ kathayasva vibho mama

anyaṃ ca (3) vividhaṃ kāryaṃ maṃtraiḥ prabrūhi bhairava

īśvara śrotumi[c]chāmi lokanātha jagatprabho

(4) prasādaṃ kuru me deva brūhi kāryārthasādhanaṃ

surāsuramahābhāga sarvasiddhipradā(5)yakaḥ

pṛc[c]hāmi tvāṃ jagannātha saṃsārasthitikāraka (fol. 1v1–5)

End

anena vidinā devī tava siddhir bhaviṣyati

tasmā(2)n nyāsaṃ tu kartavyaṃ yad⟨d⟩ī[c]chen maṃtrasādhanaṃ

oṃ hrīṃ hṛdayāya namaḥ hrīṃ śi(3)rase svāhā, huṃ śikhāyai vaṣaṭ hraiṃ kavacāya huṃ hrauṃ [ne]trābhyāṃ vaṣaṭ (4) hraṃ astrāya phaṭ maṃtreṇānena siddhiḥ

 (fol. 1–4)

Colophon

iti vīrabhadrataṃtre ⟨maṃ⟩(5)maṃtrakoṣe kīlakavidhānāni || paṃcamaḥ paṭalaḥ śubham astu (fol.26b 4–5)

Microfilm Details

Reel No. A 970/8

Date of Filming 21-12-1984

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 20-06-2006

Bibliography